________________
अविहिगहणेणं विवागदारुणं च त्ति । एवमाह तिलोगबंधू परमकारुणिगे सम्मं संबुद्धे भगवं अरहंते त्ति । एवं समालोचिय तदविरुद्धेसु समायारेसु सम्मं वट्टेज्जा भावमंगलमेयं तन्निप्फत्तीए । ___ छायाः (२४) तथा तेषु तेषु समाचारेषु स्मृतिसमन्वागत: स्यात् अमुकोऽहं, अमुक कु लः, अमु कशिष्यः, अमुकधर्मस्थानस्थितः न मे तद्विराधना, न मे तदारम्भः वृद्धिर्ममैतस्य एतदत्र सारं एतदात्मभूतं एतद्धितं, असारमन्यत्सर्वं विशेषतोऽविधिग्रहणेन एवमाह त्रिलोकबन्धुः परमकारुणिकः सम्यक् संबुद्धो भगवानर्हन् इति । एवं समालोच्य तद्विरुद्ध षु समाचारेषु सम्यग् वतेत, भावमङ्गलमेतत् तन्निष्पत्तेः ॥ शब्दार्थ : तहा =
તથા तेसु तेसु = तेते, स्थने यित. समायारेसु = सभ्य मायारीने विषे सइसमणागए = .. स्मृतियुजत. सिआ = य सूत्रम्-२