________________
मूलम् : (२३) तहा लाभोचियदाणे लाभोचियभोगे लाभोचियपरिवारे लाभोचियनिहिकरे सिया, असंतावगे परिवारस्स, गुणकरे जहासत्ति, अणुकंपापरे, निम्ममे भावणं । एवं खु तप्पालणे वि धम्मो जहऽन्नपालणे त्ति । सव्वे जीवा पुढो पुढो, ममत्तं बंधकारणं । ___ छाया : (२३) तथा लाभोचितदानो, लाभोचितभोगो, लाभोचितपरिवारो लाभोचितनिधिकारः स्यात् । असंतापकः परिवारस्य गुणकरो यथाशक्ति अनुकम्पापरो निर्ममो भावेन । एवं खलु तत्पालनेऽपि धर्मः यथाऽन्यपालने इति । सर्वे जीवाः पृथक् पृथक् । ममत्व बन्धकारणम् । शब्दार्थ : तहा = लाहोचियदाणे = सामने यित हान हेन।२ थर्बु लाहोचियभोगे = सामने यित भोगवना२ थj लाहोचियपरिवारे = सामने 6थित परिवारवा ,
પરિવારનું ભરણપોષણ કરનાર થવું लाहोचियनिहिकरे सामने 6यित निधान २नार सिआ =
થવું सूत्रम्-२
તથા