________________
मूलम् : (२०) सेवेज्ज धम्ममित्ते विहाणेणं, अंधो विय अणुकड्ढगे, वाहिओ विव वेज्जे, दरिद्दो विय ईसरे, भीओ विय महानायगे । न इओ सुंदरतरमन्नं ति बहुमाणजुत्ते सिया, आणाकंखी, आणापडिच्छगे, आणाअविराहगे, आणानिप्फायगे त्ति ।
छाया : (२०) सेवेत धर्ममित्राणि विधानेन, अन्ध इवानुकर्षकान्, व्याधित इव वैद्यान्, दरिद्र इवेश्वरान् भीत इव महानायकान् । न इतः सुन्दरतरमन्यदिति बहुमानयुक्त: स्यात् आज्ञाकांक्षी आज्ञाप्रतीच्छक आज्ञाऽविराधक आज्ञानिष्पादक इति ॥
शब्दार्थ : धम्ममित्ते विहाणेण
सेविज्ज
अंधोविव =
=
=
=
=
अणुकट्ठ वाहिए विव =
विज्जे
सूत्रम् - २
=
ધર્મમિત્રોની
શાસ્ત્રમાં કહેલી વિવિધ વડે
સેવા કરવી
જેમ આંધળો
દોરનારને સેવે
જેમ વ્યાધિવાળો વૈધને સેવે
५५