SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ધ્યાન વડે એકાગ્રચિત્તે ભણવું, સાંભળવું તથા તેના અર્થનું ચિંતન કરવું. मूलम् : (१५) नमो नमियनमियाणं परमगुरुवीयरागाणं । नमो सेसनमोक्कारारिहाणं । जयउ सव्वण्णुसासणं । परमसंबोहीए सुहीणो भवंतु जीवा, सुहीणो भवंतु जीवा, सुहीणो भवंतु जीवा । इति पावपडिघाय गुणबीयाधान सूत्तं । छाया: (१५) नमो नतनतेभ्यः परमगुरुवीतरागेभ्यः । नमः शेषनमस्कारार्हेभ्यः । जयतु सर्वज्ञशासनम् । परमसंबोधिना सुखिनो भवन्तु:जीवाः सुखिनो भवन्तु जीवाः सुखिनो भवन्तु जीवाः ॥ इति पापप्रतिघात गुणबीजाधान सूत्रं समाप्तम् ॥ १ ॥ शब्दार्थ : नमिअनमिआणं = नभ७१२ ४२येसा मे नमस्।२ ४३८, | સર્વ લોકો થી નમસ્કાર કરાયેલા દેવર્ષિઓ વડે નમસ્કાર કરાયેલા परमगुरुवीअरागाणं = ५२मगुरु श्रीवीतरागने नमो = નમસ્કાર થાઓ सेसनमुक्कारारिहाणं = 40% नभ७।२ ४२वालाय मायार्य વિગેરે ગુણાધિકને श्री पञ्चसूत्रम् .
SR No.022133
Book TitlePanchstura
Original Sutra AuthorHaribhadrasuri
Author
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy