________________
मूलम् : (१४) तहा आसगलिज्जंति परिपोसिज्जंति निम्मविज्जंति सुहकम्माणुबंधा । साणुबंधं च सुहकम्मं पगिटुं पगिट्ठभावज्जियं नियमफलयं सुप्पउत्ते विय महागए सुहफले सिया, सुहपवत्तगे सिया, परमसुहसाहगे सिया । अओ अप्पडिबंधमेयं असुहभावनिरोहेणं सुहभावबीयं ति सुप्पणिहाणं सम्मं पढियव्वं सोयव्वं अणुप्पेहियव्वं ति ।
छाया : (१४) तथा आसकलीक्रियन्ते परिपोष्यन्ते निर्माप्यन्ते शुभकर्मानुबन्धाः सानुबन्धं च शुभकर्म प्रकृष्टं प्रकृष्टभावार्जितं नियमफलदं सुप्रयुक्त इव महाऽगदः शुभफलं स्यात्, शुभप्रवर्तकं स्यात्, परमसुखसाधकं स्यात् । अतोऽप्रतिबन्धमेतत् अशुभभावनिरोधेन शुभभावबीजमिति सुप्रणिधानं सम्यक् पठितव्यं श्रोतव्यमनुप्रेक्षितव्यमिति । शब्दार्थ : तहा =
તથા सुहकम्माणुबंधा = शुभ भन। अनुबंधो आसगलिज्जंति = योत२३थी. मे.381 थाय छे. परिपोसिज्जंति = भावना वृद्धि व पुष्ट - हेढ थाय छ निम्मविज्जंति = नी५४ छ, संपू[ प्राथाय छ सूत्रम्-१