________________
મારે
छाया : (९) भवतु मे एसा सम्यग्गां । भवतु मेऽकरणनियमः । बहुमतं ममैतत् (द्वयं) इति इच्छामि अनुशास्तिम् अर्हतां भगवतां गुरुणां कल्याणमित्राणामिति भवतु मे एभिः संयोगः । भवतु मे एसा सुप्रार्थना । भवतु मेऽत्र बहुमानः । भवतु मे इतो मोक्षबीजमिति ॥ शब्दार्थ: मे = एसा = આ ઉપર કહી તે सम्मं = સમ્યક્ પ્રકારે, ભાવથી गरिहा =
ગહ होउ = मे = अकरणनियमो = ३री ते ५५ नडि ४२वानो नियम होउ = एअं = આ બંને બાબત मम =
મારે बहुमयं = બહુ સંમત છે
થાઓ
મારે
श्री पञ्चसूत्रम्