________________
સિદ્ધને કોઈની અપેક્ષા નહીં હોવાથી તેમનો આનંદ ઉત્કૃષ્ટ માનેલો છે.
मूलम् : (४७) अवेक्खा अणाणंदे, संजोगो विओगकारणं, अफलं फलमेयाओ, विणिवायपरं खु तं, बहुमयं मोहाओ अबुहाणं, जमेत्तो विवज्जओ, तओ अणत्था अपज्जवसिया। एस भावरिपू परे अओ वुत्ते उ भगवया ।
छाया : (४७) अपेक्षाऽनानन्दः, संयोगो वियोगकारणं, अफलं फलमेतस्मात् विनिपातपरमेव तत्, बहुमतं मोहादबुधानां, यदतो विपर्ययः, ततोऽनर्था अपर्यवसिताः, एष भावरिपुः परोऽत एवोक्तो भगवता। शब्दार्थ : अविक्खा = જે પરવસ્તુની અપેક્ષા છે તે જ अणाणंदे = આનંદરૂપ નથી संजोगो = સંયોગ એ विओगकारणं = वियोग- १२॥ छ एआओ = આ સંયોગથી फलं =
જે ફળ થાય તે
सूत्रम्-५
१७५