SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ સિદ્ધને કોઈની અપેક્ષા નહીં હોવાથી તેમનો આનંદ ઉત્કૃષ્ટ માનેલો છે. मूलम् : (४७) अवेक्खा अणाणंदे, संजोगो विओगकारणं, अफलं फलमेयाओ, विणिवायपरं खु तं, बहुमयं मोहाओ अबुहाणं, जमेत्तो विवज्जओ, तओ अणत्था अपज्जवसिया। एस भावरिपू परे अओ वुत्ते उ भगवया । छाया : (४७) अपेक्षाऽनानन्दः, संयोगो वियोगकारणं, अफलं फलमेतस्मात् विनिपातपरमेव तत्, बहुमतं मोहादबुधानां, यदतो विपर्ययः, ततोऽनर्था अपर्यवसिताः, एष भावरिपुः परोऽत एवोक्तो भगवता। शब्दार्थ : अविक्खा = જે પરવસ્તુની અપેક્ષા છે તે જ अणाणंदे = આનંદરૂપ નથી संजोगो = સંયોગ એ विओगकारणं = वियोग- १२॥ छ एआओ = આ સંયોગથી फलं = જે ફળ થાય તે सूत्रम्-५ १७५
SR No.022133
Book TitlePanchstura
Original Sutra AuthorHaribhadrasuri
Author
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy