SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ अइक्कमइ सव्वदेवतेउलेसं । एवमाह महामुणी । तओ सुक्के सुक्काभिजाई भवइ । पायं छिण्णकम्माणुबंधे । खवइ लोगसण्णं । पडिसोयगामी, अणुसोयनियत्ते, सया सुहजोगे, एस जोगी वियाहिए । एस आराहगे सामण्णस्स । जहागहियपइण्णे सव्वोवहासुद्धे संधइ सुद्धगं भवं सम्म अभवसाहगं भोगकिरिया - सुरुवाइकप्पं । तओ ता संपुण्णा पाउणइ अविगलहे उभावओ असंकिलिट्ठसुहरुवाओ, अपरोवताविणीओ सुंदराओ अणुबंधेणं । न य अण्णा संपुण्णा तत्तत्तखंडणेणं ॥ छाया : (४१) आयतो गुरुबहुमानोऽवन्ध्यकारणत्वेन । अतः परमगुरुसंयोगः । ततः सिद्धिरसंशयं । एषोऽत्र शुभोदयः प्रकृष्टतदनुबन्धो भवव्याधिचिकित्सकः । नेतः सुन्दरं परं । उपमाऽत्र न विद्यते । स एवंप्रज्ञ एवंभाव एवंपरिणामोऽप्रतिपतितो वर्धमानस्तेजोलेश्यया द्वादशमासिकेन पर्यायेणातिक्रामति सर्वदेवतेजोलेश्यां, एवमाह महामुनिः । ततः शुक्लः शुक्लाभिजात्यो भवति । प्रायश्छिन्नकर्मानुबन्धः क्षपयति लोकसंज्ञां । प्रतिस्रोतोगामी अनुस्रोतोनिवृत्तः । सदा शुभयोग एष योगी व्याख्यातः । एष आराधकः श्रामण्यस्य सूत्रम्-४ १५१
SR No.022133
Book TitlePanchstura
Original Sutra AuthorHaribhadrasuri
Author
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy