________________
मूलम् : (४०) एवं कम्मवाहिगहिए, अणुभूयजम्माइवेयणे, विण्णाया दुक्खरुवेणं, निविण्णे तत्तओ तओ, सुगुरुवयणेण अणुट्ठाणाइणा तमवगच्छिय पुव्वुत्तविहाणओ पवने सुकिरियं पवज्जं, निरुद्धपमायचारे, असारसुद्धभोई मुच्चमाणे कम्मवाहिणा, नियत्तमणिट्ठवियोगाइवेयणे, समुवलब्भ चरणारोग्गं पवड्वमाणसुहभावे, तल्लाभनिव्वुईए तप्पडिबंधविसेसओ, परीसहोवसग्गभावे वि तत्तसंवेयणाओ कुसलसिद्धीए थिरासयत्तेण धम्मोवओगाओ सया थिमिए तेउलेस्साए वड्डइ, गुरुंच बहु मन्त्रइ जहोचियं असंगपडिवत्तीए, निसग्गपवित्तिभावेण एसा गुरु वियाहिया भावसारा विसेसओ भगवंतबहुमाणेणं । जो मं पडिमन्नइ से गुरुं ति तयाणा । अन्नहा किरिया अकिरिया कुलडानारीकिरियासमा, गरहिया तत्तवेईणं, अफलफलजोगओ। विसण्णतत्तीफलमेत्थ नायं । आवट्टे खु तत्फलं असुहाणुबंधे ॥
छायाः (४०) एवं कर्मव्याधिगृहीतोऽनुभूतजन्मादिवेदनोविज्ञाता दुःखरूपेण निविण्णस्तत्त्वतस्ततः । सुगुरुवचनेनानुशनादिना तमवगम्य पूर्वोक्तविधानतः प्रपन्नः (सन) सक्रियां प्रव्रज्यां निरुद्ध प्रमादाचारोऽसारशुद्धभोजी मुच्यमानः
श्री पञ्चसूत्रम्
१४२