SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ પ્રત્યાખ્યાન પરિજ્ઞા એ બંને પ્રકારની પરિજ્ઞા વડે સમ્યક પ્રકારે આ સર્વ જાણે છે. मूलम् : (३८) तहा आसासपयासदीवं संदीणाऽथिराइभेयं । असंदीण-थिरत्थमुज्जमइ । जहासत्तिमसंभंते अणूसगे, असंसत्तजागाराहए भवइ । उत्तरुत्तरजोग सिद्धीए मुच्चइ पावकम्मण त्ति विसुज्झमाणे आभवं भावकिरियमाराहेइ । पसमसुहमणुहवइ अपीडिए संजम-तवकिरिआए, अव्वहिए परीसहोवसग्गेहि, वाहिय सुकिरियानाएणं । छाया : (३८) तथाऽऽश्वासप्रकाशद्वीपं (दीपं वा) स्पन्दनास्थिरादिभेदम् । अस्पन्दनस्थिरार्थमुद्यच्छति यथाशक्ति। असंभ्रान्तोऽनुत्सुकोऽसंसक्तयोगाराधको भवति । उत्तरोत्तर योगसिद्ध्या मुच्यते पापकर्मणेति। विशुद्ध्यमानः (सन्) आभवं भावक्रियामाराधयति। प्रशमसुखमनुभवति अपीडितः संयमतपः क्रिययाऽव्यथितः परीषहोपसर्गाधितसुक्रिया ज्ञातेन । शब्दार्थ : तहा = तथा मा मात्मामी संदीणाऽथिराइभेअं =स्पन्न भने मस्थिर माह मेहवामा सूत्रम्-४ १३३
SR No.022133
Book TitlePanchstura
Original Sutra AuthorHaribhadrasuri
Author
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy