SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ વ્યવહારનયનો ઉચ્છેદ થવાની શંકા રહેતી નથી. આ નિશ્ચયનય સૂક્ષ્મ મતિવાળા જ જાણી શકે છે. मूलम् : (३४) से समले द्रुकं चणे समसत्तु मित्ते नियत्तग्गहदुक्खे पसमसुहसमेए सम्म सिक्खमाइयइ, गुरुकुलवासी, गुरुपडिबद्धे, विणीए, भूयत्थदरिसी, न इओ हियतरं ति मन्त्रइ, सुस्सूसाइगुणजुत्ते तत्ताभिनिवेसा विहिपरे परममंतो त्ति अहिज्जइ सुत्तं बद्धलक्खे आसंसाविप्पमुक्के आययट्ठी । स तमवेइ सव्वहा । तओ सम्मं निउंजइ । एवं धीराण सासणं । अण्णहा अणिओगो, अविहिगहियमंतनाएणं । छाया : (३४) से समलोष्ठकाञ्चनः समशत्रु मित्रो निवृत्ताग्रहदुःखः प्रशमसुखसमेतः सम्यक्शिक्षामादत्ते । गुरुकुलवासी, गुरुप्रतिबद्धो विनीतो भूतार्थदर्शी 'नेतो हितं तत्त्वं' इति मन्यते । शुश्रुषादिगुणयुक्तः तत्त्वाभिनिवेशात् विधिपर परममन्त्र इति (कृत्वा) अधीते सूत्रं बद्धलक्ष आशंसाविप्रमुक्त आयतार्थी । स तदवैति सर्वथा । ततः सम्यक् नियुङ्क्ते । एतद्धीराणां शासनम् । अन्यथाऽनियोगोऽविधिमन्त्रज्ञातेन । श्री पञ्चसूत्रम १२०
SR No.022133
Book TitlePanchstura
Original Sutra AuthorHaribhadrasuri
Author
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy