________________
(६६) ने ? तो के ( वायस के) कागडाने ( उमायनार्थम् के०) माडवाने अर्थ ( चिंतारत्नं के०) चिंतामणिने ( करात् के० ) हाथथकी (विकिरति के०) फेंके जे. अर्थात् मनोवांछित अर्थने देनारं एवं चिंतामणि रत्न तेनु कागडाने उडाडवाने माटे फेंकवू ते अयोग्य बे, तेम धर्मसाधक पुरुष मर्त्यजन्में करी प्रमाद करवो ते अयुक्तज बे. तेथी हे नव्यजनो ! एम जाणीने मनमां विवेक लावी प्रमादनो त्याग करीने धर्मे करीने मनुष्यजन्म सफल करवो धर्म आचरता एवा सजान पुरुषोने जे पुण्य ॥ इत्यादि पूर्ववत् ॥ ५॥ ___टीकाः- अथ मनुष्यनवस्य सर्वोत्कृष्टत्वमाह ॥ वर्ण स्थाल इति ॥ यः पुमान् प्रमत्तः सन् प्रमादस्य वशं पतितः सन् मद्यविषयकषायनिता विकथारूपप्रमादवशं गतः सन् फुःप्रापं चतुरशी तिल. दाजीवयोनिषु भ्रमति जीवेन फुःखेन महता कष्टेन प्राप्यं यत् मर्त्यजन्म मनुष्यनवं तत् मुधा वृथा श्री. जिनधर्म विना निःफलं गमयति । स पुमान् स्व. र्णस्थाले रजो धूलि कचवरादि क्षिपति । स्वर्णस्थालतुल्यं मर्त्यजन्म रजःसदृशाः प्रमादाः ॥ पुनःसः