________________
(३०१) के०) गया पण ( महामोहं के० ) महोटा अज्ञानने (प्रथमयति के) विस्तारे . जेम बीजी पण विषवृदोनी या बे, ते महोटी मूर्जाने उत्पन्न करे बे. अने ( यस्मात् के०) जे महामोह थकी (श्रयं के०) श्रा ( जंतुः के०) जीव, (अचिरात् के०) वेगें करी ( पदमपिगंतुं के० ) एक पगढुं पण चालवाने (नप्रजवति के०) समर्थ थातो नथी. अर्थात् स्थावरपणाने प्राप्त थाय डे ॥ ए७ ॥ इति सामान्योपदेशप्रक्रमः॥ ॥ ___टीकाः-लवारण्य मिति ॥ नो श्राऊ ! जवारण्यं संसाररूपां अटवीं मुक्त्वा त्यक्त्वा यदि मुक्तिनगरी सिद्धिपुरीं प्रति जिगमिषसि गंतुकामोऽसि तदानीं विषयाएव विषवृक्षास्तेषां वसतिं निवासं माकार्षीः मा कृथाः । कुतः ? यतोयस्मात् कारणात् एषां विषयविषवृक्षाणां बायाऽपि महामोहं महदज्ञानं प्र. थयति विस्तारयति । अन्येषामपि विषवृदाणां बाया महामोहं महती मूां जनयति । यस्मान्महामोहादयं जंतुःप्राणी अचिरागात् पदमपि गंतुं एक पादमपि चलितुं न शक्नोति । किंतु ? स्थावरत्वं प्राप्नोति ॥ ए ॥ सिंदूरप्रकरग्रंथ, व्याख्यायां हर्ष