SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ (३४) शार्दूलविक्रीडितटत्तम्॥कृत्वाऽईत्पदपूजनं यतिजनं नत्वा विदित्वाऽऽगम, दित्वा संगमधर्मकर्मगधियां पात्रेषु दत्वा धनम् ॥ गत्वा पतिमुत्तमक्रमजुषां जित्वांऽतरारिवजम्, स्मृत्वा पंचनमस्क्रियां कुरु करकोडस्थमिष्टं सुखम् ॥ एय॥ अर्थः-हे श्राझजन ! एटलां वानां करिने (इष्टं के०) वांछित एवा (सुखं के०) सुखने (करक्रोडस्थं के ) हस्तोत्संगगत एटले हाथमां तथा खोलामा रहे एवा ने (कुरु के० ) कर. शुं करीने कर ? तो के (थईत्पदपूजनं के०) श्रीवीतराग जगवानना पदपूजनने ( कृत्वा के० ) करीने तथा ( यतिजनं के०) साधुजनने (नत्वा के) नमस्कार करीने तथा (भागमं के) सिद्धांतने (विदित्वा के) जाणीने अथवा सांजलीने तथा (अधर्मकर्मगधियां के०) पापासक्त बुकिवाला जनोना ( संगं के० ) संगने ( हित्वा के० ) त्याग करीने तथा (पात्रेषु के०) सुपात्रने विषे (धनं के० ) धनने ( दत्वा के०) श्रापीने तथा (उत्तम कमजुषां के०)
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy