________________
(३५४) कल समान बे. वली (विरतिरमणीलीलावेश्म के०) देशविरति सर्वविरतिरूप जे स्त्री तेमने क्रीडा करवानुं गृह . वली (स्मरज्वरनेषजं के०) कामदेवरूप जे ताव तेने औषधसमान बे. वली (शिवपथरथः के०) मोक्षमार्गने विषे रथ समान . माटें ते वैराग्यने विचारीने संसारनय रहित था. अने जो (जवाजवः) एवो पाठ होय तो जव एटले संसार ते रहित था. एम जाणवू ॥ ए॥
टीकाः-अथ वैराग्यमाह ॥ जो मुने! तबैराग्यं विमृश्य चिंतयित्वाऽजयः संसाररहितोनव तत्किं ? यत् वैराग्यं अशुनं पापमेव रजोधूलिस्तत्र पाथो जलं । तउपशामकत्वात् । पुनदृप्तानि इंजियाण्येव हिरदा गजास्तेषां अंकुशमिवांकुशं वश्यकरं । पुनः किंजूतं ? कुशलमेव कुसुमानि तेषां उद्यानं पुष्पारामं । पुनर्यत् वैराग्यं माद्यन्मदोन्मत्तो यो मनः कपिनिरस्तस्य श्रृंखलां निगड बंधनं । पुनर्यत् विरतिरमणी लीलावेश्म देशविरतिसर्व विरतिरेव स्त्रीः तस्याः क्रीडागृहं । पुनर्यत् स्मरएव ज्वरस्तस्यौषधं कामज्वरौषधं । पुनर्यत शिवपथरथः मोक्षमार्गे रथसमानः। तराग्यं विमृश्य विचार्य अजयः संसार