________________
( ३५२ )
सकृद्वारं सुतं शयनं कृतं । पुनस्तीव्रं दुःकरं तपस्ततं तपः कृतं । पुनश्चरणं चारित्रं चिरतरं बहुकालं चीर्णं सेवितं । परं चेद्यदि चित्ते जावो न । शुजजावना नास्ति । तदा तुषव पनवत् सर्व्वं पूर्वोक्तं विफलं स्यात् ॥ ८८ ॥ श्रत्र मरुदेवी नरतएलायचीपुत्र प्रसन्न चंद्रराजर्षीणां कथाः ॥ सिंदूरप्रकराख्यस्य, व्याख्यायां दर्षकीर्त्ति जिः ॥ सूरिनिर्विहितायां तु, जावनाप्रक्रमोऽजनि ॥ इति जावनाप्रक्रमः ॥ २० ॥
जाषाकाव्यः - श्राजानकछंद ॥ गहि पुनीत श्राचार, जिनागम जोवनां ॥ करि तप संयम दान, भूमिका सोवनां ॥ ए करनी सब विफल, होहि विनु जावना ॥ ज्यौं तुस बोए हाथ, कबू नहिं श्रावनां ॥ ८८ ॥
कथाः - इहां जाव उपर इलायची पुत्रनी कथा जाएवी. जे नटवी उपर मोह्यो थको नाटकीयापएं अंगी - कार की पी राजाने रीजववा माटें वांसना श्रग्रजागें नाचतां साधुना दर्शनथे। जावना जावतो वांसनी उपर रह्यो थको केवलज्ञान पाम्यो बे, इत्यादि कथा प्रसिद्ध बे. माटें जाव विना सर्व अनुष्ठान व्यर्थ जाएवं ॥ उक्तं च ॥ घनं दत्तं वित्तं जिनवचन मन्यस्तमखिलं क्रियाकां चंडं रचितमवनौ सुप्तमसकृत् ॥