SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ( ३३४ ) निदानादिरहितः सन् तद्विविधं तपः कुर्व्वीत क र्यात् । तत्किं ? यत्तपः पूर्वे नवेऽतिानि उपार्जि तानि यानि कर्माणि तान्येव शैलाः पर्व्वतास्तेषु कुलिशं वज्रं । तेषां बेदकत्वात् । पुनर्यत्तपः कामएव दावानलो दवाग्निस्तस्य ज्वालानां जालः समूहस्तत्र जलं । तद्विनाशकत्वात् । पुनर्यत्तपः उग्रो दारुयो यः करणानां इंद्रियाणां ग्रामः समूहः सएवाहिः सर्पस्तस्य मंत्राक्षरं सर्पमंत्रस्य बीजं । पुनर्यत्तपः प्रत्यूहा एव विनाएव तमसोंऽधकारस्य समूहस्य तत्र दिवसं दिनं । तन्नाशकत्वात् । पुनर्यत्तपो लब्धिलक्ष्मी संपदेवता वल्ली तस्याः मूलं उत्पादनकं । तद्विविधं नानाप्रकारं यथाविधि तपः कुर्वीत ॥ ८१ ॥ जाषाकाव्यः- उप्पय छंद ॥ जो पूरवकृत कर्म, पिंगिरिदलन वज्रधर ॥ जो मनमथ दवज्वाल, माल संदरन मेघऊर ॥ जो प्रचंग इंद्रिय यंग, थंजन सुमंत्र वर ॥ जो विजाव संतमस पुंज, खंगन जाकर ॥ जो लबधि वेलि उपजत घन, तासु मूल दिढता सहित ॥ सो सुतप अंग बहु विधि दुविध, करहिं विबुध वांबारहित ॥ ८१ ॥
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy