________________
( ३०४ )
1
टीका:- पुनर्लक्ष्मी वजावमाह ॥ निम्नंगेति ॥ कमला || लक्ष्मी: निम्नं नीचं प्रति गछति । केव ? निम्नगा इव नदीव । यथा नदी नीचं गच्छति । पुनः नितरां अतिशयेन चैतन्यं ज्ञानं विष्कंजते विनाशयति । केव ? निद्रेव यथा निद्रा श्रचैतन्यं करोति । पुनलक्ष्मीर्मदं श्रहंकारं पुष्यति पुष्णाति । केव ? मदिरेव सूरेव यथा मदिरा मदं उन्मत्ततां करोति । पुनः कमला अंधतां दत्ते अंधत्वं करोति । केव ? धूम्येव धूमसमूहश्व । यथा धूमोऽप्यंधं करोति । पुनर्लक्ष्मीश्वापल्यं चुंबति नजति । केव ? चपला श्व विद्युदिव । पुनः कमला तृष्णां उल्लासं नयति । लोनवां वर्द्धयति । केव ? दवज्वाला श्व । यथा दवज्वाला तृषां वर्द्धयति । पुनः कमला स्वैरं स्वेच्छया परिभ्रमति । केव ? कुलटांगना इव सती स्त्रीश्व यथा सती स्त्री स्वेच्छया भ्रमति तद्वत् ॥ ७३ ॥
"
जाषाकाव्यः - सवैया तेइसा ॥ नीच कि और ढरै सरिता जिम, घूम बढावत नींद कि नांइ ॥ चंचलता प्रगटै चपला जिम, अंध करै जिम धूम कि जांइ ॥ तेज करे त्रसना दव ज्यों मद, ज्यौं मद पो