________________
( २०१ ) प्रापयति । पुनर्यत् नय निष्ठां न्यायस्थितिं विघटयति स्फेटयति । पुनर्यत् कृत्येषु श्राचारेषु मतिं बुद्धिं श्राधत्ते स्थापयति । पुनः तपसि अविरतौ प्रेम तनुते स्नेहं कुरुते । पुनर्यत् विवेकस्य कृत्याकृत्य विचारस्य उत्सेकं उन्नतत्वं विदलयति विध्वंसयति । पुनर्यत् विपदं श्रापदं कष्टं दत्ते । तत् करण निकुरंबं इंद्रियसमूहं स्ववशे कुरु । कथंभूतं इंद्रिय निकुरंबं ? दोषाणां पदं स्थानं ॥ ७० ॥
जाषाकाव्यः - सवैया इकतीसा ॥ एही है कुगतिके निदानी दुःख दोष दानी, इनहिकी संग तिसों संग जार वहियें ॥ इनकी मगनतासों विमौकों विनास होइ, इनहीकी प्रीतिसों अनीति पथ गहियें ॥ येही तप जावकों विकारै दुराचार धारै, इनही की तपत विवेक भूमि दहियें ॥ एही इंद्रि सुनट इनही जीते सोइ साधु, इनको मिलापी सोश महापापी कहियें || go ॥
वली पण इंद्रियसमूहना जयनो उपदेश करे बे. शार्दूलविक्रीडितवृत्तत्रयम्॥ धत्तां मौनमगारमुज्जतु विधि प्रागल्भ्यमन्यस्यता, मस्त्वं