SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ ( ए) तस्य हृतौ हरणे कृष्णसर्पायते कृष्णसर्पश्वाचरति । पुनर्यः इंजियगणः पुण्यमेव उमस्तेषां खं वनं तस्य खंमन विधौ बेदने स्फूर्जत् कुगरायते कुगरश्वाचरति । कथंनूतं इंजियगणं ? लुप्तवतमुझं बुप्ता बिन्नाव्रतानां मुना मर्यादा येन सः तं ॥६॥ नाषाकाव्यः-गीताबंद ॥ जे जगत जिवको कुपथ मारोह, वक्र शिष्यत तुरगसें ॥ जे हहि परम विवेक जीवन, काल दारुन उरगसें ॥ जे पुन्न विरख कुगर तीखन, गुपत व्रत मुना करै ॥ ते करन सुजट प्रहार नवी जन, तव सुमारग पग धेरै॥६॥ वली पण इंजियजयनो उपदेश करे बे. शिखरिणीटत्तम् ॥प्रतिष्ठां यन्निष्ठां नयति नयनिष्ठां विघटय, त्यकृत्येष्वाधत्ते मतिमत-. पसि प्रेम तन ते ॥ विवेकस्योत्सेकं विदलयति दत्ते च विपदम् , पदं तदोषाणां करणनिकुरुंबं कुरु वशे ॥ ७० ॥ अर्थः-हे नव्य ! तुं (तत् के०) ते ( करणनिकुरंबं के) इंडियसमूदने (वशे के०) वशमां (कुरु के०) कर. ते इंजियनिकुरुंब कहेवो बे ? तो के
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy