SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ( २६५ ) यति के० ) उल्लंघन करता नथी. तथा ( श्रप्रियं ho) अतिप्रत्यें (उक्तोपि के० ) कह्या होय तो पण (क्षमां के ० ) क्रोधने ( न रचयति के० ) रचना करता नथी. माटें सौजन्ययुक्तजनना एवा गुणो बे ॥ ६४ ॥ ए चौमो सुजनप्रक्रम संपूर्ण थयो ॥ १४ ॥ टीका:- सौजन्यजाजां गुणानाह ॥ न ब्रूतइति ॥ सतां साधूनां सजनानां एतच्चरित्रं चेष्टितं श्र - स्ति ॥ एतदिति किं ? सजनः परदूषणं परदोषं न ब्रूते । पुनरल्पमपि तुमपि परगुणं श्रन्यगुणं - न्वहं निरंतरं वक्ति कथ यति । पुनः परेषां रुद्धिषु संपत्सु संतोषं न जिलाषं श्रमत्सरं वहते धत्ते । पुनः परबाधासु परपीडासु शुचं शोकं धत्ते । पुनः स्वश्लाघां श्रात्मप्रशंसां न करोति । पुनर्नयं न्यायंनोज्जति न त्यजति । पुनरौचित्यं योग्यतां नोल्लंघयति । नातिक्रामति । पुनरप्रियं विरूपं हितं उक्तोऽपि जाषितोपि मां क्रोधं न रचयति । सतां एतच्चरित्रं वर्त्तते ॥ ६४ ॥ सिंदूरप्रकरग्रंथ, व्याख्यायां हर्षकी र्त्ति जिः ॥ सूरि निर्विहितायां तु, सौजन्यप्रक्रमोऽजनि ॥ १४ ॥ जाषाकाव्यः-उप्पयछंद ॥ नहिं जंप पर दोष, य
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy