________________
(२५ए) रांतः के० ) उदरना मध्यसागने विष (विनिहितः के० ) नाख्यो होय ते ( वरं के० ) श्रेष्ठ. ( तदपि के ) तो पण ( विपुषा के०) पंमितजने (दौर्जन्यं के० ) पैशुन्य, ( नजन्यं के०) न कर, ते केहएं दौर्जन्य बे ? तो के ( विपदां के०) आपत्तिनुं सन के०) गृह अर्थात विपत्तिनुं स्थानक ॥६॥
टीकाः-अथ सौजन्य विधानोपदेशमाह ॥ वरमिति ॥ कुपितस्य फणिनः क्रुजस्य सर्पस्य वक्रकुहरे मुख विवरे पाणिर्हस्तः दिप्तोनि दिप्तः सन् वरं श्रेयान् । पुनीलदनलकुंमे प्रज्वलत् अग्निकुंडे ऊंपापातोविरचितः कृतो वरं श्रेष्ठः । पुनः प्रासस्य कुंतस्य प्रांतो अयं जठरांतः जदरमध्ये सपदि क्षिप्तोवरं श्रेष्ठः । तदपि विषा पंमितेन दौर्जन्यं पैशुन्यं नजन्यं न कर्त्तव्यमेव । किंजूतं दौर्जन्यं ? विपदां श्रापदांकष्टानां सद्म गृहं स्वानमित्यर्थः । अतःकारणात् सौजन्यमेव विधेयं ॥ ६१॥ - जाषाकाव्यः-चौपाश्चंद ॥ वरु अहिवदन हब निज मारहि, अगनि कुंममहि तन परजोरहीं। दारहिं उदर करहिं विष जलन, पैंपुष्टता नगर्दै विचलन ॥ ६१॥