________________
(१२) मोहेन घनो निबिडः । तु पुनः जंतुः एवं न मनुते न जानाति । यदयं आत्मा जीवो निःशेषं समस्तं विनवं व्यं विमुच्य त्यक्त्वा अन्यं नवं अपरं जन्म परनवं याति । तत्तस्मात् कारणात् अहं मुधैव वृथैव नूयांसि प्रचुराणि एनांसि पापानि किमर्थं विदधामि करोमि ? एवं न जानाति ॥ ४ ॥ सिंदूरप्रकराख्यस्य, व्याख्यायां दर्षकीर्तिनिः ॥ सूरिनिर्विहितायां तु, प्रक्रमोयं परिग्रहे ॥ए॥ इति परिग्रहप्रक्रमः॥ए॥त्र नंदराज मम्मणकथा ॥
नाषाकाव्यः-उप्पय बंद ॥ ज्यौं नहिं अगनि श्रघाय, पाय इंधन अनेक विधि ॥ ज्यौं सरिता घ. ननीर. तृपति नहिं होय नीरनिधि ॥ त्यों असंख धन बढत, मूढ संतोष न मानै ॥ पाप करत नहिं मरहिं, बंध कारन मन आनै॥परतरक विलोकी जनम मरन, अथिर रूप संसार क्रम॥समुफै न पाप परताप गुन, प्रगट बनारसि मोहबम ॥ ४ ॥ __कथाः-मगधदेशे राजगृहीनगरीमां श्रेणिकराजा ने तेनी चेलणा नामें राणी बे. एकदा प्रस्तावें जा. उपद मासे चेलणा राणी राजानी साथे गोखमां बेगं थकां वैजारगिरि साहामुं जोवा लाग्यां. ति
HDMOMDISORIOR