________________
(१६४) राजायें तेडी पूज्यु के ऐटलुं महोटुं दान ते केम दीधुं ? तेवारें राजा श्रागल सर्व पोतानी वातनी उत्पत्ति कही. ते सांजली राजायें दामन्नकने नगरशेव कस्यो. अनुक्रमें दामन्नक दयाधर्म श्राराधी देवलोके गयो, माटें हे नव्यजीवो! तमें दामन्नकनी पेठे दया दान द्यो, जेम सुखश्रेय पामो ॥२०॥ इति जीवदया जपर दामन्नक कथा ॥ हवे चार श्लोकें करीने सत्यबोलवाना
प्रनावने कहे . विश्वासायतनं विपत्तिदलनं देवैः कृताराधनम्, मुक्तेः पथ्यदनं जलाग्निशमनं व्याघ्रोरगस्तंननम् ॥ श्रेयःसंवननं समृदिजननं सौजन्यसंजीवनम्, कीर्तेः केलिवनं प्रनावनवनं सत्यं वचः पावनम् ॥२॥
अर्थः-हे जव्य जीवो ! तमो ( सत्यं के ) सत्य एवं श्रने प्रियकारी तथा हितकारी एवं (वचः के० ) वचनने बोलो. ए सत्यवचन केहq बे ? तो के ( विश्वासायतनं के) विश्वासनुं श्रआयतन एटले घर बे. अर्थात् जे पुरुष सत्यवचन बोले , ते ज