________________
( १५६ ) रोति ) ए क्रियापद जे बे ते करे बे, एवा अर्थमां सर्वत्र योजन करवुं श्रा ठेकाणे मेघरथ राजानो, अने हरिबल पाराधिनो दृष्टांत ग्रहण करवो ॥२८॥ या पांचमी हिंसाप्रक्रम संपूर्ण थयो ॥ ५ ॥
टीका:- श्रायुर्दीर्घतरमिति ॥ कृपया श्रा अंतरं मध्यं यस्य ईदृशं चेतः आयुर्जीवितं दीर्घतरं अधिकं करोति । तथा वपुः शरीरं वरतरं यतिप्रधानं करोति । तथा गोत्रं नाम कुलं वा गरीयस्तरं यति गरिष्टं उच्चैर्गोत्र रूपं करोति । तथा वित्तं धनं नूरितरं अतिप्रचुरं करोति । तथा बलं बहुतरं प्राज्यं करोति । तथा स्वामित्वं प्रभुत्वं उच्चैस्तरं सर्वोत्कृष्टं करोति । तथा यारोग्यं नीरोगत्वं विगतांतरं अंत. ररहितं करोति । तथा त्रिजगतः त्रिभुवनस्य ला ध्यत्वं वाघनीयत्वं अल्पेतरं प्रचुरं करोति । तथा संसारांबुनिधिं जवसमुद्रं सुतरं सुखेन उत्तरितुं शक्यं करोति ॥ श्रत्र मेघरथराज्ञः हरिबलधीवरस्य च दृष्टांतः ॥ २८ ॥ सिंदूरप्रकराख्यस्य, व्याख्यायां हर्षकी र्त्तिना सूरिणा विहितायां तु, हिंसायाः प्रक्रमोऽजनि ॥ ५ ॥ इति अहिंसाप्रस्तावः ॥ ५ ॥ जाषाकाव्यः - कवित्त मात्रात्मक छंद ॥ दीरघ या