________________
गुण नहिं होय तो ( यशःप्रत्यर्थिना के०) यशना शत्रुलूत अर्थात् अपयशने करनारा एवा (तेन के० ) ते विस्तारें करिने (किं के०) ? कांहीज नहि. एटले निर्गुणनो विस्तार करवाथी अपयशज थाय डे ॥॥
॥टीका ॥ अथ कविः सङनपुरुषान्प्रति स्वविज्ञप्तिमाह ॥ संतति ॥ सङना मम प्रसन्नमनसः संतु ममोपरि प्रसन्नचित्ताः जवंतु । किंविशिष्टाः संतः । वाचां कविवाणीनां विचारे सदसहिचारे उद्यताः सावधानाः समीचीनासमीचीनविचारझाः यत् यस्मात् कारणात् धनः पानीयं कमलानि सूते तेषां कमलानां. परिमलमामोदं वायवो वितन्वंति विस्तारयंति तहदेनं ग्रंथमहं रचयिष्यामि परं विस्तारं सजानाः करिष्यति ॥ यतः ॥ पद्मानि बोधयत्यर्कः काव्यानि कुरुते कविः ॥ तत्सौरनं ननस्वंत, संत स्तन्वंतु तशुणान् ॥ अथवा अनया ममान्यर्थनया सतामग्रे प्रार्थनया किं अपितु न किमपि । कुतः । यद्यासां ममवाणीनां मध्ये गुणोऽस्ति तदा ते संतः खयमेव प्रथनं विस्तारं कर्तारः नविष्यति ॥ यद्यस्मिन् शास्त्रे कश्चिक्षुणो नविष्यति