________________
(५)
हवे कवि सन पुरुष प्रत्यें पोतानी विज्ञप्ति करे .
"
--
संतः संतु मम प्रसन्नमनसो वाचां विचारो द्यताः, सूतेऽम्नः कमलानि तत्परिमलं वाता वितन्वंति यत् ॥ किंवाभ्यर्थनयानया यदि गुणो स्त्यासां ततस्ते स्वयं कर्त्तारः प्रथनं नचेदथ यशः प्रत्यर्थिना तेन किम् ॥ २ ॥ अर्थः- (संतः के० ) सनो, ( मम के० ) मने, ( प्रसन्नमनसो के ० ) प्रसन्न बे मन जेनुं एवा (संतु के० ) हो. अर्थात् मारी उपर प्रसन्न चित्तवाला था. ए सानो केहवा बे ? तोके ( वाचां के० ) वाणीना ( विचारोद्यताः के० ) सदसद्विचारने विषे सावधान एवा अर्थात् श्रा वाली सारी, श्रा वाणी नहिं सारी ए प्रकारना विचारने जाणनारा a. कवि कहे बे. ते घटे बे ( यत् के० ) जे कारमाटे ( अंजः के० ) जल जे बे, ते ( कमलानि ho) कमलोने ( सूते के० ) उत्पन्न करे बे, परंतु ( तत्परिमलं के० ) ते कमलोनो श्रमोद जे बे तेने तो ( वाताः के० ) वायु ( वितन्वंति के० ) वि