________________
અગ્યારમી લોકસ્વરૂપ ભાવના
॥ शालिनी वृत्तं ॥ सप्ताधोधो विस्तृता याः पृथिव्य
'छत्राकाराः संति रत्नप्रभाद्याः॥ ताभिः पूर्णो योऽस्त्यधोलोक एतौ ।
पादौ यस्य व्यायतो सप्तरज्जू ॥१॥ तिर्यग्लोको विस्तृतो रज्जुमेकां ।
पूर्णो द्वीपै रणवांत रसंख्यैः ॥ यस्य ज्योतिश्चक्रकांचीकलापं ।
मध्ये कार्य श्रीविचित्रं कटित्रं ॥२॥ लोकोऽयोवो ब्रह्मलोके धुलोके।
यस्य व्याप्तौ कूर्परौ पंच रज्जू ॥