SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ પ્રશ્નોત્તસાધ શતક ગુજરાતી અનુવાદ मज्झिमियाणं भंते णाणाराहणं आराहेत्ता कतिहिं भवग्गहणेहि सिज्झइ आव अंतं करेति, गोयमा ! अत्थेगइए दोच्चेणं भवगाहणेणं सिज्ज्ञइ जाव अंत करेति. "अधिकृतमनुष्य भवापेक्षया द्वितीयेन. मनुष्यभवेनेति" तच्चं पुण भवग्गहणं णातिकमति।" __एताश्च चारित्राराधनाः संवलिता ज्ञानाचाराधना इह विशिताः कथमन्यथा जघन्यज्ञानाराधनाम् आश्रित्य वक्ष्यति "सत्तह भवग्गहणाई पुणणाइक्कमत्ति" यतचारित्राराधनाया एवेदं फलम् उक्तं यदाह "अट्ठभवाउ चरितैत्ति"। अतसम्यक्त्वदेशविरति भवास्तु असंख्येया उक्तास्ततः चरणाराधनारहित ज्ञानदर्शनाराधना असंख्येय भविका अपि भवति, नतु अष्टभविका एवेति । राशिमिरा भंते दंसणाराहणं आराहेत्ता एवं चेव, एवं मझिमियं चरिनाराहणं पि। जहणियं गं भंते णाणाराहणं आराहेत्ता कतिहिं भवग्गहणेहिं सिज्मति ? जाव अंत करेति ? गोयमा अत्थेगइए तच्चेणं भवम्हणणं सिझति जाव अंतं करेति. सत्ताभवग्गहणाई पुण गाइक्कमति एवं दंसणाराहणं पि, एवं चरित्ताराहणं पि. इति भगवत्यष्टमशते दशमोदेशके विशेषार्थन्तु एतवृत्ते यः ।
SR No.022125
Book TitlePrashnottar Sardha Shatak Sarth
Original Sutra AuthorN/A
Author
PublisherVardhaman Satya Niti Harshsuri Granthmala
Publication Year1961
Total Pages346
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy