________________
પ્રશ્નોત્તસાધ શતક ગુજરાતી અનુવાદ
मज्झिमियाणं भंते णाणाराहणं आराहेत्ता कतिहिं भवग्गहणेहि सिज्झइ आव अंतं करेति, गोयमा ! अत्थेगइए दोच्चेणं भवगाहणेणं सिज्ज्ञइ जाव अंत करेति. "अधिकृतमनुष्य भवापेक्षया द्वितीयेन. मनुष्यभवेनेति" तच्चं पुण भवग्गहणं णातिकमति।" __एताश्च चारित्राराधनाः संवलिता ज्ञानाचाराधना इह विशिताः कथमन्यथा जघन्यज्ञानाराधनाम् आश्रित्य वक्ष्यति "सत्तह भवग्गहणाई पुणणाइक्कमत्ति" यतचारित्राराधनाया एवेदं फलम् उक्तं यदाह "अट्ठभवाउ चरितैत्ति"।
अतसम्यक्त्वदेशविरति भवास्तु असंख्येया उक्तास्ततः चरणाराधनारहित ज्ञानदर्शनाराधना असंख्येय भविका अपि भवति, नतु अष्टभविका एवेति ।
राशिमिरा भंते दंसणाराहणं आराहेत्ता एवं चेव, एवं मझिमियं चरिनाराहणं पि। जहणियं गं भंते णाणाराहणं आराहेत्ता कतिहिं भवग्गहणेहिं सिज्मति ? जाव अंत करेति ?
गोयमा अत्थेगइए तच्चेणं भवम्हणणं सिझति जाव अंतं करेति. सत्ताभवग्गहणाई पुण गाइक्कमति एवं दंसणाराहणं पि, एवं चरित्ताराहणं पि. इति भगवत्यष्टमशते दशमोदेशके विशेषार्थन्तु एतवृत्ते यः ।