________________
૧૫૪
પ્રશ્નોત્તરસાર્ધશતક ગુજરાતી અનુવાદ लोकप्रमाणत्वेन धर्मास्तिकायादेमध्यं रत्नप्रभाऽवकाशान्तरे एव भवति न रुचके, तथापि दिशाम् अनुदिशाम च तत्मभवत्वात् धर्मास्तिकायादिमध्यं तत्र विवक्षि समिति संभाव्यते " जीवत्थिकायस्सत्ति" प्रत्येकं जीगनामित्यर्थः ते च सर्वस्याम् अवगाहनायां मध्यभागे एव भवन्ति इति मध्यप्रदेशा उच्यन्ते.
एएसिणं भंते अहजीवस्थिकायस्स मज्झपदेमा कतिसु आगासपएसेसु ओघाईते ? गोयमा० जहन्नणं एकसि वा दोहिं वा तिहिं वा चउहि वा पंचहि वा छहि वा उक्कोसेणं अट्ठसु नो चेत्र णं सत्तसु ति" __संकोचविकाशाधर्मत्वात् तेषां "उकोसेणं अट्ठसुत्ति" एकैकस्मिंस्तेषाम् अवगाहनान्. "नो चे। णं मत्तम् ति" वस्तुम्वभावादिति श्रीभगवती सूत्रवृत्योः पञ्चविंशतिशतके चतुर्थोंदे शके ।
तथा " अट्ठधम्म” इत्यादि स्पष्टं नवरं बर्माधर्माकाशाना मध्यपदेशास्ते ये रुचकरूपा इति. जीवस्याऽपि केवलिसमुद्घाते रुचकस्था एव ते, अन्यदा तु अष्टावविचला, एते मध्यप्रदेशाः, शेषास्तु आवर्तमानजलमिव अनवरतम् उद्वर्तनपरिवर्तनपराः, तत्स्वभावत्वात्, ये ते अमध्यमप्रदेशा इति स्थानाङ्गसूत्रवृत्त्योः,
तथा पश्चदशविधेनाऽपि योगेन आत्माऽष्टौ प्रदेशान