________________
करुणा भावना..
राग-आशावरी । ताल-त्रिताल । करुणे ! एहि ददाम्यवकाश कुरु जनदुःखविनाशम् ॥ करुणे ॥ ध्रुवपदम् ॥ पितृवियुक्ता बहवो वाला। लभन्ते न निवासम् ॥ आश्रयहीनेभ्यस्तेभ्यस्त्वं । देहि गृहं वाऽऽश्वासम् ॥ करुणे ॥१॥ पुत्रवियुक्ता वृद्धाः पितरो। निरन्तरं विलपन्ति ॥ जीवननिर्वाहार्थमपि ते । साहाय्यं वाच्छन्ति ॥ करणे ॥२॥ बाल्येपि वैधव्यं प्राप्ता। मुञ्चन्त्यश्रुधाराः॥