________________
(6) संवर भावना.
वंशस्थवृत्तम् ।
प्रथमसंवरः सम्यक्वम् । विनककं शून्यगणा वृथा यथा । विनाऽतेजो नयने तथा यया ॥ विना सुदृष्टिं च कृषितथा यथा । विना सुदृष्टिं विपुलं तपस्तथा ॥५॥
सम्यन्वसंयमयोः साहचर्यम् । न तद्धनं येन न जायते सुखं । न तत्सुखं येन न तोषसम्भवः । न तोषणं तन्न यतो व्रतादरो। व्रतं न सम्यक्त्वयुतं भवेन चेत् ॥१९॥