SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ (6) संवर भावना. वंशस्थवृत्तम् । प्रथमसंवरः सम्यक्वम् । विनककं शून्यगणा वृथा यथा । विनाऽतेजो नयने तथा यया ॥ विना सुदृष्टिं च कृषितथा यथा । विना सुदृष्टिं विपुलं तपस्तथा ॥५॥ सम्यन्वसंयमयोः साहचर्यम् । न तद्धनं येन न जायते सुखं । न तत्सुखं येन न तोषसम्भवः । न तोषणं तन्न यतो व्रतादरो। व्रतं न सम्यक्त्वयुतं भवेन चेत् ॥१९॥
SR No.022124
Book TitleBhavna Shatak
Original Sutra AuthorN/A
Author
PublisherJivanlal Chhaganlal Sanghvi
Publication Year1938
Total Pages428
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy