________________
( ८४ ) रसपुंगलान् सर्वान् क्रमेण मरणेन स्पृष्ट्वा स्पृष्ट्वा मुञ्चति तदा सूक्ष्मो भावतः पुद्गलपरावर्त्तः ॥ १० ॥
नानापुद्गलपुद्गलावलि परावर्त्ताननन्तानहं, पूरं पूरमियच्चिरं कियदशं बाढं दृढं नोढवान् । दृष्ट्वा दृष्टचरं भवन्तमधुना भक्त्यार्थयामि प्रभो !, तस्मान्मोचय रोचय स्वचरणं श्रेयः श्रियं प्रापय ॥ ११ ॥
॥ समाप्तमिदं पुद्गलपरावर्त्तस्तवनम् ॥
व्याख्या - हे नाथ ! अहं 'अशं' - असुखं, कियद्वाढं 'न ऊढवान्' - न प्राप्तवान् । किं कृत्वा ? नाना अनेके पुद्गलाः कालविशेषास्तैः पुद्गलानां परमाणूनामावलयः श्रेणयो येषु ते एतादृशाननन्तान् परावर्त्तान् [ पूरं पूरं ] दृष्ट्वा दृष्टचरं भवन्तमधुना भक्त्या कियत् प्रार्थयामि । किं १ तस्मात् ' असुखान्मोचय, स्वचरणं रोचय, श्रेयः श्रियं प्रापय ॥ ११ ॥
|| संपूर्णमिदं सवृत्तिकं पुद्गलपरावर्त्तस्तवनम् ॥