________________
( 3 )
व्याख्या - पूर्वं सूक्ष्मानिकायेषु ये पृथिव्यादयो जीवाः प्रविश्यमाना एकस्मिन् समये सन्ति तेऽसङ्ख्याताः । के इव १ चतुर्दशरज्जुगताकाशप्रदेशतुल्या इव ते जीवा ज्ञेयाः । यतःएगसममि लोए, सुहुमा जीवा अ जे भविस्संति । ते हुतऽसंखलोए, पएसतुल्ला असंखिजा || १ || " एकस्मिन्नङ्गुलभूमौ असङ्ख्याता आकाशप्रदेशा ज्ञेयाः । यतः - " सुहुमो य होइ कालो, तत्तो सुहुम्मयरं हवइ खित्तं । अंगुलसेढीमित्ते, ओसप्पिणिओ असंखिज्जा ॥ २ ॥ " तेभ्योऽपि पृथिव्यादिप्रविश्यमानजीवेभ्योऽपि सूक्ष्माग्निकाये ये पूर्वं प्रविष्टाः पृथिव्यादयो जीवाः सन्ति ते जीवाः असङ्ख्यातगुणेनाधिकाः । पूर्वप्रविष्टेभ्यो जीवेभ्योऽपि असङ्ख्यातगुणेनाधिकाः सूक्ष्माग्निकायिकानां काय स्थितिः, असङ्ख्यातकालं यावदग्नौ वह्निकाये उत्पद्यते पुनर्मृत्युः पुनरुत्पत्तिरेवमसङ्ख्यातकालं यावज्ज्ञेयम् । अग्निकायिकेभ्योऽसङ्ख्यातगुणेनाधिकानि संयमस्थानानि नानाजीवानाश्रित्य तद्भवे एकजीव माश्रित्य वा संयमपरिणामाःसंयमभेदा अनुभागबन्धस्थानानि च प्रत्येकं प्रत्येकमसङ्ख्यातगुणेनाधिकानि । संयमपरिणामा अनुभागबन्धाश्च तत्तुल्या भवन्ति । अष्टानां कर्मपरमाणूनां ये रसभेदास्तेऽसङ्ख्याता वर्त्तन्ते तान् कर्मपुद्गलरसविशेषान् निबध्य निवध्य स्पृष्ट्वा स्पृष्ट्वा मुञ्चति उत्क्रमेण तदा बादरो भावतः पुद्गलपरावर्त्तः॥९॥ एकं कर्म पुद्गलरसभेदं स्पृष्ट्वा तदनु द्वितीयं इति क्रमेणाष्टकर्म
44
..