________________
( १ ) सूक्ष्मपुद्गलपरावर्त्तः प्रकारान्तरेण सिद्धान्तविभाषयोच्यते प्रस्तावापन्नत्वात् - औदारिकादिशरीरचतुष्टयेन सर्वान् लोकगतपरमाणून् क्रमोत्क्रमाभ्यां संस्पृश्य संस्पृश्यात्मा मुञ्चति तदा द्रव्यतः स्थूलपुलपरावर्त्तः । औदारिकादिशरीरचतुष्टयमध्यात्प्रत्येकं प्रत्येकमेकैकेन शरीरेण सर्वान् लोकगतपरमाणून् स्पृष्ट्वा स्पृष्ट्वा मुञ्चति तदा द्रव्यतः सूक्ष्मपुद्गलपरावर्त्तः ॥ निश्शेषलोकदेशान् भवे भवे पूर्वसंभवैर्मरणैः । स्पृशतः क्रमोत्क्रमाभ्यां क्षेत्रे स्थूलस्तदावत्तेः ॥५॥
"
व्याख्या - चतुर्दशरज्वात्मक लोके यावन्तः समस्तलोकाकाशप्रदेशाः सन्ति तावत आत्मा मरणैः कृत्वा क्रमेण वा व्यतिक्रमेण वा स्पृशति तदा स्थूलः क्षेत्र पुलपरावर्त्तः ॥ ५ ॥
प्राग्मृत्युभिः क्रमेण च, लोकाकाशप्रदेश संस्पर्शः । म योऽजनि स स्वामिन्! क्षेत्रे सूक्ष्मस्तदावर्त्तः ॥६॥
व्याख्या - यदाऽऽत्मा चतुर्दशरज्जुषु यावन्त आकाशप्रदेशाः सन्ति तान् क्रमेण मृत्युना स्पृशति यावता कालेन तावता सूक्ष्मः पुद्गलपरावर्त्तो भवति ।। ६ ।।
66 तदा स्थूलद्रव्य
संस्पृशन् संस्पृशन् " इत्यपि । २ पुद्गल - " इत्यपि । ३ " तदा सूक्ष्मद्रव्यपुद्गल - " इत्यपि ।
१
66