________________
( ७० )
नट इव । कियन्तं कालं भ्रान्तः ? ' अनन्तानन्तं कालं - सिद्धान्तभाषया सर्वपभृतचतुष्पल्यदृष्टान्तेनान्तं ज्ञेयम्, अनन्तादनन्तमनन्तानन्तं, एतावन्तं कालं भ्रान्तः । किंभूतः १ पृथ्व्यादिषु षट्सु कायेषु कृतः कायः शरीरं येन सः इति ॥ २ ॥ औदारिकवैक्रियतैजस भाषाप्राणचित्तकर्मतया । सर्वाणुपरिणतेर्मे, स्थूलोऽभूत्पुद्गलावर्त्तः ॥ ३ ॥
व्याख्या- पुद्गलपरावर्त्तचतुर्द्धा - द्रव्यतः क्षेत्रतः कालतो भावतश्च । एकैकोsपि द्विविधः सूक्ष्मबादरभेदतः । औदारिकशरीरेण वा वैक्रियशरीरेण वा तैजसशरीरेण वा कार्मणशरीरेण वा भाषाप्राणचित्तैर्वा सर्वांश्चतुर्दशरज्जुगतपरमाणून् आत्मा औदारिकादिसप्तकेन यदा स्पृशति तदा द्रव्यतः स्थूलपुद्गलपरावर्त्तः ॥ ३ ॥
तत्सप्तकैककेन च, समस्त परमाणुपरिणतेर्यस्य । संसारे संसरतः, सूक्ष्मो मे जिन ! तदावर्त्तः ॥ ४ ॥
व्याख्या - औदारिकादिसप्तकमध्यात्प्रत्येकं प्रत्येकमेकैकेन चतुर्दशरज्जुगत सर्वान् परमाणून आत्मा संस्पृश्य संस्पृश्य मुञ्चति तद सूक्ष्मपुङ्गलपरावर्त्तः ॥ ४ ॥ अथ द्रव्यस्थूल
१ " तदा पुद्गलपरावर्त्तः सूक्ष्म इति चतुर्थश्लोकार्थः ॥ ४ ॥ पुनरप्येतौ प्रकारान्तरेण ” इत्यपि पाठो दृश्यते ॥