________________
(90) ज्या मुहूर्तेक-षष्टयंशान्यां विवर्धते ॥ दिवस/ दीयते रात्रि-स्तान्यामेव यथोत्तरं ॥ जए ॥ क्रमादेवं यदा प्रा. सौ । सर्वाच्यंतरमंमले ॥ त्र्यशीतियुक्शततमे । बाह्याचीनमंडलात् ॥ ए०॥ तदोत्कृष्टं दिनमान-मष्टादशमुहतकं ॥ रात्रिः सर्वजघन्या तु । स्याद् द्वादशमुहूर्तिका ।। ॥ १ ॥ एतदेवोदगयन-स्यात्यं दिनमुदीरितं ।। पूर्ण चास्मिन्नहोरात्रे । संपूर्णः सूर्यवत्सरः ॥ ७॥ अत्युत्कृष्टं चापकृष्टं ।, प्रत्यब्दमेकमेव हि ॥ दिनं रात्रिस्तथै वैका । सर्वोत्कर्षापकर्षभाक् ।। ७३ ॥ रात्रिर्याम्यायनांतेऽति-गुना बे एकसठीया भागवडे अनुक्रमे दिवस वृधिपामे ने, अने रात्रि तेटलीज घटे . ॥ नए ॥ श्रने एवीरोते अनुक्रमे ज्यारे ते सर्वथी अंदरना एटले बहारना अ. वर्वाचीन मंगलथी एकसोत्र्यासीमा मंमलमां जाय ॥ ॥ ए. ॥ त्यारे नत्कृष्टुं दिनमान बढार मुहूर्तोतुं श्राय से बने सर्वथी जघन्य रात्रि बार मुहूर्तोनी थाय .॥ ॥१॥ अने तेनेज उत्तरायणनो बेल्लो दिवस कहे. लोने, अने ते अहोरात्र पूर्ण थवाथी सूर्यसंवत्सर संपू
थाय ने ॥ ए॥ एवीरीते दरवर्षे अति उत्कृष्ट य. ने अतिजघन्य एकज दिवस तथा यतिनत्कृष्ट बने श्र