________________
(६०) खदमेकं शतानि षट् ॥ चतुःपंचाशानि लवाः । पतिशतिः पुरोदिताः॥ ५५ ॥ एवमंतः प्रविशतः । प्रतिमंडलमंतरं ॥ पंचभिर्योजनैः पंच-त्रिंशतांशैश्च हीयते ॥२६॥ एवं पूर्वोदितमेव । सर्वात्यंतरमंमले ॥ मिथोंतरं योर्भान्वोः । पुनस्तदवशिष्यते एए६४० ॥ ५७ ॥ इति मंडले मंडले सूर्ययोः परस्परमवाधा. ॥
हे हे च योजने सूर्य-मंगलानां मिथोंतरं ॥ कथ मेतदिति श्रोतुं । श्रघा चेत् श्रूयतां तदा ॥ २७ ॥ सू. जोजन बने पूर्व कहेला वीस अंशोजेटलो होय . ॥ ५५ ॥ बने एवीरीते अंदर दाखलथतां दरेक मंडले तेजनुं अंतर पांच जोजन धने पांत्रीस लवोजेटधं उडं
बुं यतुं जाय . ॥ ५६ ॥ एवीरीते सघला यंदरना मंडलमां ते बन्ने सूर्योर्नु परस्पर अंतर पूर्वे कह्यामुजब (ए७६४० जोजनजेटबुं बाकी रहे . ॥ २७ ॥ एवी रीते मंडलमंमलाते बने सूर्योनी परस्पर अबाधा कही. ॥
. बबे जोजने रहेलां सूर्यनां मामलाउनु परस्पर थाटेबु अंतर केम होय? ते सांगलवानी जो तारी श्बा होय तो सांभल ? ॥ २७ ॥ सूर्यमंमलनी पहोळाश्ने एकसोचोर्यासीए गुणवाथी बने तेने मंमलक्षेत्रनी पहो.