________________
( ६ ) पंचत्रिंशत्तथा लवाः ॥ १० ॥ तथा कोऽप्यर्क श्द | द्वितीयमंडले व्रजन् । साष्टाचत्वारिंशदंशे । द्वे योजने व्यतिक्रमेत् ॥ २१ ॥ एवं द्वितीयोऽपि ततो । वर्धते प्रतिमंडलं ॥ | योजनानि पंच पंच - त्रिंशङ्गागा मिथोंतरे ॥ ५२ ॥ एवं यावत्सर्व बाह्य- -ममले चरतस्तदा । तयोमिथोंतरं लक्षं । सष्टीनि शतानि षट् ॥ ५३ ॥ त्र्यंतर्विशंतौ तौ सर्व - बाह्यमंडलतः पुनः ॥ पर्वाचीने सर्ववाह्या - र्तेते मंडले यदा ॥ ९४ ॥ तदार्कयोरंतरं स्या
@
नो दोय बे. ॥ ९० ॥ वळी एक सूर्य पण यहीं बीजा मंगलमां जतोथको बे जोजन ने घडतालीस अंश जाय ॥ ९१ ॥ यने एवीरीते बीजो सूर्य पण जाय, यने तेथी दरेक मंडले तेनुं परस्पर अंतर पांच जोजन
·
ने पांत्रीस शोजेटबुं थाय ॥ ५२ ॥ छाने एवीरीते ज्यारे ते बन्ने सूर्यो बहारनां सघलां मंडलोमां विचरे, त्यारे ते बन्नेनुं परस्पर अंतर एकलाख बसो साठ जोजनजेटबुं थाय ॥ ९३ ॥ पी ज्यारे सघळां बहारना मंडलमांथी ते पाना यंदर दाखल थताथका सघला बदारना मंमलमांथी पर्वाचीन मंगलमां यावे बे ॥९४॥ त्यारे ते बन्ने सूर्यवच्चेनो अंतर एक लाख बसो चोपन