________________
(५४) कदंडो यस्य राजध्वजत्वं ।। १० ॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेंद्रांतिष-द्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः ॥ काव्यं यत्किल तत्र निश्चितजगत्तत्व. प्रदीपोपमे । सर्गः पूर्ति मितो युतोऽद्भुतगुणैरेकोनविंशः सुखं ॥ ११ ॥ इति श्रीलोकप्रकाशे एकोनविंशः सर्गः समाप्तः ॥ श्रीरस्तु॥
॥ श्रय विंशतितमः सर्गः प्रारम्यते ॥ प्रणम्य परमझान-प्रजाप्रस्तावकं प्रभुं ॥ दीपेऽस्मिपर्वत जेना राजध्वजपणाने धारण करे . ॥ १० ॥ जगतने आश्चर्य पापनारी ने कीर्ति जेनी एवा श्रीकीर्ति विजयजीवाचकेंना शिष्य तथा राजश्री अने तेजपा लना पुत्र एवा श्रीविनयविजयजी महाराजे निश्चित क. रेला जगतना तत्वने प्रकाशवामां दीपकसमान एवं जे था काव्य रच्यु , तेमां अछुत गुणोवालो या जंगणीसमो सर्ग सुखेथी संपूर्ण थयो. ॥ ११ ॥ एवीरीते था श्रीलोकप्रकाशमा जंगणीसमो सर्ग समाप्त थयो.
॥ हवे वीसमा सर्गनो प्रारंन थाय .॥ केवलज्ञानरूपी तेजने प्रकाशनार श्रीतीर्थकरप्रभुने