________________
110
(५३) वाहुः–'नगपुढविमाणाई। मिणसु पमाणंगुलेणं तु' इति वचनात्ताराविमानानां स्वरूपेण कोटय एव सत्यो य. दौत्सेधांगुलेन सर्वतो मीयते तदा कोटीकोटयो जायते, तथोक्तं विशेषणवत्यां
कोमाकोमी सत्रं-तरं तु मनंति केश थोवतया ॥ भने उस्सेहंगुल-माणं काऊण ताराणं ॥ १ ॥ जयति जगति जंबूद्दीपनमीववोऽयं । सततमितरवाधिदीपसामंतसेव्यः । सुरगिरिरयमुच्चैरंशुको नीलचूलः । श्रयति कनसिक मत ने. अने बीजान एम कहे के–पर्वत पृ. थ्वीनुं प्रमाण प्रमाणांगुलथी मापवू ' एवां वचनथी ता. रानना विमानो स्वरूये कोटीज होवा उतां जो नत्सेधां. गुलवडे सर्व बाजुथी मापवामां आवे तो कोटाकोटी थाय . तेमाटे विशेषणवतीमां कां ने के__ केटलाक याचार्यो क्षेत्रनी तंगासथी कोटाकोटीने संझांतर माने , अने बीजा प्राचार्यो तारानतुं प्रमाण उत्सेधांगुले करे . ॥ १॥ हमेशां बीजा समुद्र धने द्वीपोरूपी सामंतोथी सेवायेलो एवो या जंबूद्दीपरूपी दी. पराजा जगतमां जयवंतो वर्ते , तथा नीलचूलारूपी नं. चां करेला वस्त्रवाळो भने सुवर्णना दंभवाळो था मेरु