________________
(४ ) शबतान्येवं । चत्वारिंशानि तान्यपि ॥ ए ॥ द्वात्रिंशच्च विदेहस्था । नरतैरखते इति ॥ विजयाः स्युश्चतुस्त्रिंशचक्रिजेतव्य समयः ॥ ७ ॥ चतुस्त्रिंशद्राजधान्यो । दौ कुरुस्थौ महामौ ॥ यस्यांतिकतरदीपाः । षट्पंचाशच वार्धिगाः ॥ २०० ॥ ___ एवं च संग्रहहारा । यउक्तमप्यनूदितं ॥ सुखायो. धोधतानां । तदस्माकं न दोषकृत् ॥ १ ॥ जिनैश्वक्रिनिः सीरिभिः शाङ्गिभिश्च । चतुर्भिश्चतुर्निर्जघन्येन युक्तः ॥ सनाथस्तथोत्कर्षतस्तीर्थनाथ–श्चतुस्त्रिंशतायं भवेद् दी. चालीस नगरो . ॥ ए ॥ चक्रिनने जीतवानी मिरूप विदेहमा बत्रीस अने भरत तथा ऐवतमां एकेक एम मळी चोत्रीस विजयो ने, ॥ ए॥ चोत्रीस राजधानीन , कुरुमां रहेला बे महावृदो ने, अने तेनीपासे समुद्रमा रहेला छपन अंतरदीपो . ।। २०० ॥
एवीरीते सामटीरीते वर्णन करतां पूर्व वर्णवेढुंपण बे यहीं नथी वर्णव्यु, ते सेहेलायी जाणपणु कराववाने नद्यमवंत थयेला एवा अमोने दोषकारक नथी.॥ ॥१॥ एवीरीते जघन्यथी चार चार जिन, चक्री, बलदेव तथा वासुदेवोश्री युक्त थयेलो, धने नत्कर्षयी चों