SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ (G) ॥ ए३ ।। प्रागुक्ताः पर्वताः कूटाः । कुंमानि च महापगाः ॥ सवै वृता वेदिकया। वनाब्योनयपार्श्वया ॥ ए॥ वेदिकावनखमानां । सर्वत्राप्यविशेषितं ॥ स्वरूपं जगतीस्थायि-वेदिकावनखंडवतः ॥ ए५ ॥ ऐरावते च भरते । विजयेष्वखिलेषु च । प्रत्येकं त्रित्रिसन्नावा-तीर्थानां ट्युत्तरं शतं ॥ १६॥ श्रेण्यश्वतस्रः प्रत्येकं । वैताढयेषु गु. हादयं ॥ श्रेण्यः शतं स्युः षदात्रिंश-मष्टषष्टिश्च, कंदराः ॥ ॥ दशोत्तरं पुरशतं । प्रतिवैताब्यपर्वतं ।। सप्तत्रिंस्पर सरखा . ॥ १३ ॥ पूर्व वर्णवेला सघला पर्वतो, शिखरो, कुंडो थने महानदीन कने परखे रहेला वनवाळी वेदिकावडे घेरायेला . ॥ ए ॥ सर्व वेदिका अने वनखंडोनुं स्वरूप कई पण फेरफारविना जगतीने फरती रहेली वेदिका तथा वनखमजेवू . ॥ ए५ ॥ ऐ. रावतमां अने भरतमां तथा सघळा विजयोमा दरेकमां त्रण त्रण तीर्थो होवाथी सर्व मली एकसोबे तीर्थो . ।। ॥ ए६ ॥ दरेक वैताब्यमां चार चार श्रेणिन अने बबे गुफान ने, थने तेथी सर्व मली एकसो उत्रीस श्रेणिन थने अडसठ गुफान . ॥ ए७ ।। दरेक वैताब्यपर्वतपर एकसोदश नगरोने, थने तेथी सर्व मली साडत्रीससो
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy