________________
(४२)
विसाए सलिलासहस्सेहिं समग्गा दाहिणेणं सीयं महानई समप्पेश्' इत्यादि जंबडीपप्रज्ञप्तिवचनात. तथा नः यो विजयदिन्यो रोहितावत्कुंमाः स्वनामसमदेवीवासा अष्टाविंशतिनदीसहस्रानुगाः प्रत्येकं सर्वसर्वसमाः पंचविं शशतविस्तृता अर्थतृतीययोजनावगाहा गाहावती पंकव. ती, इत्याद्यमावातिवाचकवचनाच द्वादशानाम गर्नदीना. मपि प्रत्येकमष्टाविंशतिसहस्ररूपं परिवारं मन्यमानाः षट् . त्रिंशत्सहस्राधिकनदीलदत्रयेणांतर्नदीपरिवारेण सह हि. नवतिसहस्राधिकानि सप्तदश नदीलदाणि मन्यते. नक्तं वहेंचातीयकी बघावीस हजार नदीनसहित दक्षिणमा सीता महानदीने मले ' श्यादि जंबूदीपपत्रत्तिना व.. चनथी, तथा विजयोने दनारी नदीन रोहितानीपेठे कुंमोवाळी, पोताना नामसरखी देवीनना यावासवाळी, अठावीशहजार नदीनना संगमवाळी, दरेक सरखी, प. चीससोना विस्तारवाळी तया बढी जोजन मी, गाहा: वती, पंकवती श्यादि नमास्वातिवाचकना वचनथी बार अंतरनदीननो पण दरेकनो बाधीश अावीश हजार नो परिवार मानतायका त्रण लाख तीस हजार अंतर. नदीनना परिवारसहित सतर लाख बाणु हजार नदीन