________________
(४०३) ति प्रवचनसारोधारसूत्रवृत्त्यभिप्रायेण एते पद्मरागमयाः, स्थानांगवृत्त्यन्निप्रायेण तु सौवर्णा इति.
नपर्येकैकमेतेषां । सर्वेषामपि जुभृतां ॥ चैत्यं नि. त्याईतां चारु । चलाचलध्वजांचलं ॥ ६ ॥ चत्वारो द. धिमुखस्था । एकैकोंजननुभृतः ॥ अष्टानां च रतिकराद्रीणामष्टौ जिनालयाः ॥ ७० ॥ इत्येवमे कैकदिशि । त्र. योदश त्रयोदश ॥ एवं संकलिताश्चैते । दिपंचाशऊिनालयाः ॥ ११ ॥ स्थानांगवृत्तावप्युक्तं-सोलसदहिमुहसे, काना अभिप्राये ते सघळा पर्वतो पद्मरागनामना रत्नमय, अने स्थानांगसूत्रनी टीकाना अनिपाये तो तेने सघन सुवर्णनावे.
ए सघळा पर्वतपर शाश्वता जिनेश्वरनुं चलायमान थता ध्वजानना डावाळु एकेकुं मनोहर जिनमंदिर . ॥ ६५ ॥ चार दधिमुखपर्वतपर रहेला, एकेको अंजनाचलपर्वतपर, तथा बाउ रतिकरपर्वतोपर रहेलां पाठ जि. नालयो, ॥ ७० ॥ एवीरीते सर्व मलीने एकेकी दिशामां तेर तेर जिनमंदिरो बे, अने एम सर्व मली बावन जिनमंदिरो मे ॥ १ ॥ स्थानांगसूत्रनी टीकामां पण कहेल ने के-शोळ दधिमुखपर्वतो डोलर, निर्मल शंख