SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ (४०३) ति प्रवचनसारोधारसूत्रवृत्त्यभिप्रायेण एते पद्मरागमयाः, स्थानांगवृत्त्यन्निप्रायेण तु सौवर्णा इति. नपर्येकैकमेतेषां । सर्वेषामपि जुभृतां ॥ चैत्यं नि. त्याईतां चारु । चलाचलध्वजांचलं ॥ ६ ॥ चत्वारो द. धिमुखस्था । एकैकोंजननुभृतः ॥ अष्टानां च रतिकराद्रीणामष्टौ जिनालयाः ॥ ७० ॥ इत्येवमे कैकदिशि । त्र. योदश त्रयोदश ॥ एवं संकलिताश्चैते । दिपंचाशऊिनालयाः ॥ ११ ॥ स्थानांगवृत्तावप्युक्तं-सोलसदहिमुहसे, काना अभिप्राये ते सघळा पर्वतो पद्मरागनामना रत्नमय, अने स्थानांगसूत्रनी टीकाना अनिपाये तो तेने सघन सुवर्णनावे. ए सघळा पर्वतपर शाश्वता जिनेश्वरनुं चलायमान थता ध्वजानना डावाळु एकेकुं मनोहर जिनमंदिर . ॥ ६५ ॥ चार दधिमुखपर्वतपर रहेला, एकेको अंजनाचलपर्वतपर, तथा बाउ रतिकरपर्वतोपर रहेलां पाठ जि. नालयो, ॥ ७० ॥ एवीरीते सर्व मलीने एकेकी दिशामां तेर तेर जिनमंदिरो बे, अने एम सर्व मली बावन जिनमंदिरो मे ॥ १ ॥ स्थानांगसूत्रनी टीकामां पण कहेल ने के-शोळ दधिमुखपर्वतो डोलर, निर्मल शंख
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy