________________
( २) विभांति प्रौढमहिला । श्व क्रोडीकृतार्नकाः ॥ ६४ ॥ च. तुर्णामंजनाद्रीणां । घनाघनघनत्विषां ॥ षोडशानां दधिमुख–गिरीणामुपरि स्फुरत ॥ ६५ ॥ जिनायतनमेकैक
-मेवं स्युः सर्वसंख्यया ॥ तृतीयांगादिसिघांते-पृक्तान्येतानि विंशतिः ॥ ६६ ॥ जीवाभिगमवृत्त्यादि-ग्रंथेषु च निरूपितौ ॥ वापीचतुष्कांतरेषु । द्वौ दो रतिकराचलौ ॥ ६७ ॥ षोडशानां वापिकानां । षोमशवंतरेष्वमी ॥ द्वात्रिंशद् दिदिभावेन । पद्मरागनिनाः समे ॥ ६ ॥३. वडीने, खोळामां लीधेल ने एकेक बाळक जेनए एवी प्रौढ स्त्रीननीपेठे शोने . ॥ ६४ ॥ वरसादना वादळांसरखो ने रंग जेननो एवा ते चारे अंजनाचलपर्वतोपर, तथा सोल दधिमुखपर्वतोपर स्फुरायमान थतुं ॥ ६५ ॥ एकेकुं जिनमंदिर , धने एवीरीते सर्व मळीने त्रीजा अंगादिक सिघांतमां ते वीस जिनमंदिरो कहेला . ॥ ॥ ६६ ॥ परंतु जीवानिगमनी टीकाबादिक ग्रंथोमां तो ते चार वावोनीवच्चे बे बे रतिकरपर्वतो कहेला . ६७) एवीरीते ते सोल वावडीननी वच्चे बबे होवाथी कत्रीस रतिकरपर्वतो , तथा तेन सघला पद्मरागरत्नसरखा रंगवाळा . ॥ ६० ॥ एवीरीते प्रवचनसारोबारसूत्रनी टी.