________________
4.1
(३७) ॥ ६१ ॥ नीलवपर्वतगत-केसरिहृदतः किल ॥ शीता च नारीकांता च । निर्गते हे महापगे ॥ ६ ॥ तथा म. हापुंडरीक-हृदाऽस्मिनगाश्रितात् ॥ नरकांता रूप्यकुले -त्युसते निम्नगे नन्ने ॥ ६३ ॥ शिखरिदमाघरस्थायि-पु. मरीकहृदोलिताः ॥ रक्तारक्तवतीस्वर्ण-कूलाभिधा महापगाः ॥ ६४ ॥ एवं च
तिस्रो नद्यो हिमवत-स्तिस्रः शिखरिणो गिरेः/। शेषवर्षधरेज्यश्च । महानद्योईयं यं ॥ ६५ ॥ वर्षाण्याश्रित्य सरितः । प्रतिवर्ष दयं यं ॥ हे विदेहेष्वपाच्यां नी बे महानदीन ने ॥ ६१ ॥ नीलवान पर्वतपर रहेला केस रिहदमांयी निकळेली शीता तथा नारीकांता नामनी बे महानदीन ने ॥ ६ ॥ वली रुक्मिपर्वतपर रहेला म. हापुमरीकहृदमांयी निकलेली नरकांता अने रुप्यकूला नामनी बे महानदीन ने. ॥ ६३ ॥ शिखरीपर्वतपर रहेला पुंडरीकहृदमांथी निकलेली रक्ता, रक्तवती, अने स्वर्णकूलानामनी महानदीन ने.॥ ६४ ॥श्रने एवीरीते
त्रण नदीन हिमवंतपर्वतमांयी अने त्रण शिखरीपर्वतमाथी मिकळे ने. अने बाकीनी बबे महानदीन बाकीना वर्षवरपर्वतोमांथी निकले . ॥६५॥ क्षेत्रोनीय.