SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ (४४१) स्यु-यावंतः शशिभास्कराः ॥ अनंतरानंतरे स्यु- पे तावंत एव ते ॥ १७ ॥ चतुश्चत्वारिंशमेवं । शतं स्युः पु. करेऽखिले ॥ योस्तदर्धयोस्तस्माद्-दिसप्ततिर्दिसप्ततिः।। ॥ १० ॥ एवं शेषेष्वपि हीप-वार्षिविंदुविवस्वतां ॥ श्रनेनैव कारणेन । कार्यः संख्याविनिश्चयः ॥ १५ ॥ यतो मूलसंग्रहण्यां । तथा क्षेत्रसमासके ॥ सर्वदीपोदधिगताकेंदुसंख्यानिधायकं ॥ २० ॥ करणं ह्येतदेवोक्तं । जिन भद्रगणीश्वरैः ॥ न चोक्तमपरं किंचि-करुणावरुणाल यैः ॥ २१ ॥ तथा च मूलसंग्रहणीटीकायां हरिनऽसूरिः ना दीपमां जाणवा. ॥ १७ ॥ एवीरीते संपूर्ण पुष्करद्दीपमा एकसो चमालीस सूर्यचंद्रो थाय, थने तेथी तेना बन्ने अर्धभागमां बहोतेर बहोतेर चंडसूर्यो होय . ॥ ॥ १७ ॥ एवीरीते बाकीना द्वीपसमुप्रोमां पण आज रीतिथी तेजनी संख्यानो निश्चय करवो, ॥ १५ ॥ केमके मूलसंग्रहणीमां तथा क्षेत्रसमासमां सघला दीपसमुडोमां रहेला सूर्यचंद्रोनी संख्या जणावनातं ॥ २०॥ याजक रण करुणाना स्थानरूप श्रीजिननष्गणीदमाश्रमणे क. हे बे, परंतु बीजी को रीति कहेली नथी. ॥ २१ ॥ वळी तेमाटे मूलसंग्रणीनी टीकामां श्रीहरिभद्रसूरिजी क.
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy