________________
( ४३५) ॥ अथ चतुर्विंशतितमः सर्गः प्रारन्यते ॥ .
परस्मिन् पुष्कराधेऽथ । मानुषोत्तरशैलतः ।। परतः स्थिरचंद्रार्क-व्यवस्था प्रतिपद्यते ॥ १॥ दीपार्णवेषु स. वैषु । मानुषोत्तरतः परं ॥ ज्योतिष्काः पंचधापि स्युः । 'स्थिराश्चंद्रार्यमादयः ॥२॥ स्थिरत्वादेव नदन-योगो ऽप्येषामवस्थितः ॥ चंद्राः सदानिजियुक्ताः । सूर्याः पुष्प समन्विताः ॥ ३॥ तथोक्तं जीवाभिगमसूत्रे-बहिया माणुसनगस्स । चंदासूराणवाया जोगा ॥ चंदा बनी.
॥ हवे चोवीसमा सर्गनो प्रारंन थाय ने.॥
हवे बीजा पुष्कराधमां मानुषोत्तरपर्वतथी पागल स्थिर रहेला सूर्यचंद्रनी व्यवस्था कहे . ॥ १॥ मानु. षोत्तरपर्वतथी श्रागळ सघळा द्वीपसमुप्रोमां चंद्रसूर्ययादिक पांचे प्रकारना ज्योतिष्को स्थिर होय . ॥२॥ वळी तेन स्थिर होवाथी तेनुनो नदात्रसाथेनो योग प. ण निश्चल थयेलो ने, जेमके चंद्रो हमेशां अग्निजितनदात्रयुक्त होय . अने सूर्यो पुष्पनदात्रयुक्त होय . ॥३॥ तेमाटे जीवानिगमसूत्रमा कडं जे के–मानुषो. त्तरपर्वतथी बहार चंद्रसूर्योना योगो निश्चल थयेला ने, एट्लेके चंद्रो अभिजितनदात्रसहित ने, अने सूर्यो पुष्प