________________
' (४३४) जगत्यां ॥ तेष्वाईतीः प्रतिकृतीः प्रणमामि नत्या । त्रै कालिकीस्त्रिकरणामलतां विधाय ॥ १७ ॥ विश्वाश्चर्यद. कीर्तिकीर्तिविजयश्रीवाचकेंद्रांतिष-डाजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः ॥ काव्यं यकिल तत्र निश्चितजगत्तत्वप्रदीपोपमे । सर्गोऽग्न्यदिमितः समाप्तिमगमत्पीयूषसारोपमः ॥ १० ॥ इति श्रीलोकप्रकाशे त्रयोविंशतितमः सर्गः समाप्तः ॥ श्रीरस्तु ॥ था जगतमां जिनेश्वरोनां जे बीजां चैत्यो बनावेलां बे, तेनमा रहेली त्रिकालसंबंधी श्रीजिनेश्वरनी प्रतिमानने हं मन वचन अने कायानुं निर्मलपणुं करीने भक्तिपूर्व क नमस्कार करुं बु. ॥ १७ ॥ जगतने अाश्चर्य खापना. रीने कीर्ति जेमनी एवा श्रीकीर्तिविजयजी.वाचकेंद्रना शिष्य, तथा राजश्री अने श्रीतेजपालना पुत्र एवा श्री. विनयविजयजी महाराजे निश्चित थयेला जगतना तत्व. ने प्रकाशवामां दीपकसमान एवं जे या काव्य रच्युं ने, बे, तेमां अमृतना सारसरखो या त्रेवीसमो सर्ग समाप्त थयो. ॥ १० ॥ एवीरीते श्रीलोकप्रकाशमां त्रेवीसमो सर्ग समाप्त थयो. ॥ श्रीरस्तु.॥